अन्य

अन्य

ánya
1) () n. inexhaustibleness (as of the milk of cows) AV. XII, 1, 4 (cf. ányā.)

anyá
2) as, ā, at, other, different;

other than, different from, opposed to (abl. orᅠ in comp.);
another;
another person;
one of a number;
anyaanya orᅠ ekaanya, the one, the other;
anyacca, andᅠ another, besides, moreover
+ cf. Zd. anya;
Armen. ail;
Lat. alius;
Goth. aljis, Theme alja;
Gk. ἄλλος; cf. alsoᅠ ἔνιοι
- अन्यकाम
- अन्यकारुका
- अन्यकृत
- अन्यक्षेत्र
- अन्यग
- अन्यगामिन्
- अन्यगोत्र
- अन्यचित्त
- अन्यचोदित
- अन्यज
- अन्यजात
- अन्यजन्मन्
- अन्यतस्
- अन्यता
- अन्यदुर्वह
- अन्यदेवत
- अन्यदेवत्य
- अन्यदैवत
- अन्यधर्म
- अन्यधी
- अन्यनाभि
- अन्यपर
- अन्यपुष्ट
- अन्यपूर्वा
- अन्यबीजज
- अन्यबीजसमुद्भव
- अन्यबीजोत्पन्न
- अन्यभृत्
- अन्यभृत
- अन्यमनस्
- अन्यमनस्क
- अन्यमातृज
- अन्यराजन्
- अन्यराष्ट्रीय
- अन्यरूप
- अन्यरूपिन्
- अन्यलिङ्ग
- अन्यलिङ्गक
- अन्यवर्ण
- अन्यवाप
- अन्यव्रत
- अन्यशाखक
- अन्यसंगम
- अन्यसाधारण
- अन्यस्त्रीग
- अन्यादृक्ष
- अन्यादृश्
- अन्यादृश
- अन्याधीन
- अन्याश्रयण
- अन्याश्रित
- अन्यासक्त
- अन्यासाधारण
- अन्योढा
- अन्योत्पन्न
- अन्योदर्य

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать курсовую

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”